बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बालिषीष्ट / बलिषीष्ट / बलयिषीष्ट
बालिषीयास्ताम् / बलिषीयास्ताम् / बलयिषीयास्ताम्
बालिषीरन् / बलिषीरन् / बलयिषीरन्
मध्यम
बालिषीष्ठाः / बलिषीष्ठाः / बलयिषीष्ठाः
बालिषीयास्थाम् / बलिषीयास्थाम् / बलयिषीयास्थाम्
बालिषीढ्वम् / बालिषीध्वम् / बलिषीढ्वम् / बलिषीध्वम् / बलयिषीढ्वम् / बलयिषीध्वम्
उत्तम
बालिषीय / बलिषीय / बलयिषीय
बालिषीवहि / बलिषीवहि / बलयिषीवहि
बालिषीमहि / बलिषीमहि / बलयिषीमहि