बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रतुः / बलयांचक्रतुः / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रुः / बलयांचक्रुः / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकर्थ / बलयांचकर्थ / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्रथुः / बलयांचक्रथुः / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्र / बलयांचक्र / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चकर / बलयांचकर / बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृव / बलयांचकृव / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृम / बलयांचकृम / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम