बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम