फण् धातुरूपाणि - फणँ गतौ गतिदीप्त्योः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पफाण
फेणतुः / पफणतुः
फेणुः / पफणुः
मध्यम
फेणिथ / पफणिथ
फेणथुः / पफणथुः
फेण / पफण
उत्तम
पफण / पफाण
फेणिव / पफणिव
फेणिम / पफणिम