प्लु + णिच् धातुरूपाणि - प्लुङ् गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयति
प्लावयतः
प्लावयन्ति
मध्यम
प्लावयसि
प्लावयथः
प्लावयथ
उत्तम
प्लावयामि
प्लावयावः
प्लावयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रतुः / प्लावयांचक्रतुः / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रुः / प्लावयांचक्रुः / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकर्थ / प्लावयांचकर्थ / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्रथुः / प्लावयांचक्रथुः / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्र / प्लावयांचक्र / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चकर / प्लावयांचकर / प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृव / प्लावयांचकृव / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृम / प्लावयांचकृम / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयिता
प्लावयितारौ
प्लावयितारः
मध्यम
प्लावयितासि
प्लावयितास्थः
प्लावयितास्थ
उत्तम
प्लावयितास्मि
प्लावयितास्वः
प्लावयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयिष्यति
प्लावयिष्यतः
प्लावयिष्यन्ति
मध्यम
प्लावयिष्यसि
प्लावयिष्यथः
प्लावयिष्यथ
उत्तम
प्लावयिष्यामि
प्लावयिष्यावः
प्लावयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयतात् / प्लावयताद् / प्लावयतु
प्लावयताम्
प्लावयन्तु
मध्यम
प्लावयतात् / प्लावयताद् / प्लावय
प्लावयतम्
प्लावयत
उत्तम
प्लावयानि
प्लावयाव
प्लावयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लावयत् / अप्लावयद्
अप्लावयताम्
अप्लावयन्
मध्यम
अप्लावयः
अप्लावयतम्
अप्लावयत
उत्तम
अप्लावयम्
अप्लावयाव
अप्लावयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयेत् / प्लावयेद्
प्लावयेताम्
प्लावयेयुः
मध्यम
प्लावयेः
प्लावयेतम्
प्लावयेत
उत्तम
प्लावयेयम्
प्लावयेव
प्लावयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाव्यात् / प्लाव्याद्
प्लाव्यास्ताम्
प्लाव्यासुः
मध्यम
प्लाव्याः
प्लाव्यास्तम्
प्लाव्यास्त
उत्तम
प्लाव्यासम्
प्लाव्यास्व
प्लाव्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिप्लवत् / अपिप्लवद् / अपुप्लवत् / अपुप्लवद्
अपिप्लवताम् / अपुप्लवताम्
अपिप्लवन् / अपुप्लवन्
मध्यम
अपिप्लवः / अपुप्लवः
अपिप्लवतम् / अपुप्लवतम्
अपिप्लवत / अपुप्लवत
उत्तम
अपिप्लवम् / अपुप्लवम्
अपिप्लवाव / अपुप्लवाव
अपिप्लवाम / अपुप्लवाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लावयिष्यत् / अप्लावयिष्यद्
अप्लावयिष्यताम्
अप्लावयिष्यन्
मध्यम
अप्लावयिष्यः
अप्लावयिष्यतम्
अप्लावयिष्यत
उत्तम
अप्लावयिष्यम्
अप्लावयिष्याव
अप्लावयिष्याम