प्लु + णिच् धातुरूपाणि - प्लुङ् गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयते
प्लावयेते
प्लावयन्ते
मध्यम
प्लावयसे
प्लावयेथे
प्लावयध्वे
उत्तम
प्लावये
प्लावयावहे
प्लावयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयिता
प्लावयितारौ
प्लावयितारः
मध्यम
प्लावयितासे
प्लावयितासाथे
प्लावयिताध्वे
उत्तम
प्लावयिताहे
प्लावयितास्वहे
प्लावयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयिष्यते
प्लावयिष्येते
प्लावयिष्यन्ते
मध्यम
प्लावयिष्यसे
प्लावयिष्येथे
प्लावयिष्यध्वे
उत्तम
प्लावयिष्ये
प्लावयिष्यावहे
प्लावयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयताम्
प्लावयेताम्
प्लावयन्ताम्
मध्यम
प्लावयस्व
प्लावयेथाम्
प्लावयध्वम्
उत्तम
प्लावयै
प्लावयावहै
प्लावयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लावयत
अप्लावयेताम्
अप्लावयन्त
मध्यम
अप्लावयथाः
अप्लावयेथाम्
अप्लावयध्वम्
उत्तम
अप्लावये
अप्लावयावहि
अप्लावयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयेत
प्लावयेयाताम्
प्लावयेरन्
मध्यम
प्लावयेथाः
प्लावयेयाथाम्
प्लावयेध्वम्
उत्तम
प्लावयेय
प्लावयेवहि
प्लावयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयिषीष्ट
प्लावयिषीयास्ताम्
प्लावयिषीरन्
मध्यम
प्लावयिषीष्ठाः
प्लावयिषीयास्थाम्
प्लावयिषीढ्वम् / प्लावयिषीध्वम्
उत्तम
प्लावयिषीय
प्लावयिषीवहि
प्लावयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिप्लवत / अपुप्लवत
अपिप्लवेताम् / अपुप्लवेताम्
अपिप्लवन्त / अपुप्लवन्त
मध्यम
अपिप्लवथाः / अपुप्लवथाः
अपिप्लवेथाम् / अपुप्लवेथाम्
अपिप्लवध्वम् / अपुप्लवध्वम्
उत्तम
अपिप्लवे / अपुप्लवे
अपिप्लवावहि / अपुप्लवावहि
अपिप्लवामहि / अपुप्लवामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लावयिष्यत
अप्लावयिष्येताम्
अप्लावयिष्यन्त
मध्यम
अप्लावयिष्यथाः
अप्लावयिष्येथाम्
अप्लावयिष्यध्वम्
उत्तम
अप्लावयिष्ये
अप्लावयिष्यावहि
अप्लावयिष्यामहि