प्र + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रह्रादते
प्रह्रादेते
प्रह्रादन्ते
मध्यम
प्रह्रादसे
प्रह्रादेथे
प्रह्रादध्वे
उत्तम
प्रह्रादे
प्रह्रादावहे
प्रह्रादामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रजह्रादे
प्रजह्रादाते
प्रजह्रादिरे
मध्यम
प्रजह्रादिषे
प्रजह्रादाथे
प्रजह्रादिध्वे
उत्तम
प्रजह्रादे
प्रजह्रादिवहे
प्रजह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रह्रादिता
प्रह्रादितारौ
प्रह्रादितारः
मध्यम
प्रह्रादितासे
प्रह्रादितासाथे
प्रह्रादिताध्वे
उत्तम
प्रह्रादिताहे
प्रह्रादितास्वहे
प्रह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रह्रादिष्यते
प्रह्रादिष्येते
प्रह्रादिष्यन्ते
मध्यम
प्रह्रादिष्यसे
प्रह्रादिष्येथे
प्रह्रादिष्यध्वे
उत्तम
प्रह्रादिष्ये
प्रह्रादिष्यावहे
प्रह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रह्रादताम्
प्रह्रादेताम्
प्रह्रादन्ताम्
मध्यम
प्रह्रादस्व
प्रह्रादेथाम्
प्रह्रादध्वम्
उत्तम
प्रह्रादै
प्रह्रादावहै
प्रह्रादामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राह्रादत
प्राह्रादेताम्
प्राह्रादन्त
मध्यम
प्राह्रादथाः
प्राह्रादेथाम्
प्राह्रादध्वम्
उत्तम
प्राह्रादे
प्राह्रादावहि
प्राह्रादामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रह्रादेत
प्रह्रादेयाताम्
प्रह्रादेरन्
मध्यम
प्रह्रादेथाः
प्रह्रादेयाथाम्
प्रह्रादेध्वम्
उत्तम
प्रह्रादेय
प्रह्रादेवहि
प्रह्रादेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रह्रादिषीष्ट
प्रह्रादिषीयास्ताम्
प्रह्रादिषीरन्
मध्यम
प्रह्रादिषीष्ठाः
प्रह्रादिषीयास्थाम्
प्रह्रादिषीध्वम्
उत्तम
प्रह्रादिषीय
प्रह्रादिषीवहि
प्रह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राह्रादिष्ट
प्राह्रादिषाताम्
प्राह्रादिषत
मध्यम
प्राह्रादिष्ठाः
प्राह्रादिषाथाम्
प्राह्रादिढ्वम्
उत्तम
प्राह्रादिषि
प्राह्रादिष्वहि
प्राह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राह्रादिष्यत
प्राह्रादिष्येताम्
प्राह्रादिष्यन्त
मध्यम
प्राह्रादिष्यथाः
प्राह्रादिष्येथाम्
प्राह्रादिष्यध्वम्
उत्तम
प्राह्रादिष्ये
प्राह्रादिष्यावहि
प्राह्रादिष्यामहि