प्र + स्वाद् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रस्वादते
प्रस्वादेते
प्रस्वादन्ते
मध्यम
प्रस्वादसे
प्रस्वादेथे
प्रस्वादध्वे
उत्तम
प्रस्वादे
प्रस्वादावहे
प्रस्वादामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रसस्वादे
प्रसस्वादाते
प्रसस्वादिरे
मध्यम
प्रसस्वादिषे
प्रसस्वादाथे
प्रसस्वादिध्वे
उत्तम
प्रसस्वादे
प्रसस्वादिवहे
प्रसस्वादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रस्वादिता
प्रस्वादितारौ
प्रस्वादितारः
मध्यम
प्रस्वादितासे
प्रस्वादितासाथे
प्रस्वादिताध्वे
उत्तम
प्रस्वादिताहे
प्रस्वादितास्वहे
प्रस्वादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रस्वादिष्यते
प्रस्वादिष्येते
प्रस्वादिष्यन्ते
मध्यम
प्रस्वादिष्यसे
प्रस्वादिष्येथे
प्रस्वादिष्यध्वे
उत्तम
प्रस्वादिष्ये
प्रस्वादिष्यावहे
प्रस्वादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रस्वादताम्
प्रस्वादेताम्
प्रस्वादन्ताम्
मध्यम
प्रस्वादस्व
प्रस्वादेथाम्
प्रस्वादध्वम्
उत्तम
प्रस्वादै
प्रस्वादावहै
प्रस्वादामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रास्वादत
प्रास्वादेताम्
प्रास्वादन्त
मध्यम
प्रास्वादथाः
प्रास्वादेथाम्
प्रास्वादध्वम्
उत्तम
प्रास्वादे
प्रास्वादावहि
प्रास्वादामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रस्वादेत
प्रस्वादेयाताम्
प्रस्वादेरन्
मध्यम
प्रस्वादेथाः
प्रस्वादेयाथाम्
प्रस्वादेध्वम्
उत्तम
प्रस्वादेय
प्रस्वादेवहि
प्रस्वादेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रस्वादिषीष्ट
प्रस्वादिषीयास्ताम्
प्रस्वादिषीरन्
मध्यम
प्रस्वादिषीष्ठाः
प्रस्वादिषीयास्थाम्
प्रस्वादिषीध्वम्
उत्तम
प्रस्वादिषीय
प्रस्वादिषीवहि
प्रस्वादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रास्वादिष्ट
प्रास्वादिषाताम्
प्रास्वादिषत
मध्यम
प्रास्वादिष्ठाः
प्रास्वादिषाथाम्
प्रास्वादिढ्वम्
उत्तम
प्रास्वादिषि
प्रास्वादिष्वहि
प्रास्वादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रास्वादिष्यत
प्रास्वादिष्येताम्
प्रास्वादिष्यन्त
मध्यम
प्रास्वादिष्यथाः
प्रास्वादिष्येथाम्
प्रास्वादिष्यध्वम्
उत्तम
प्रास्वादिष्ये
प्रास्वादिष्यावहि
प्रास्वादिष्यामहि