प्र + स्थूल + सन् धातुरूपाणि - स्थूल परिबृंहणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
प्रातुस्थूलयिषिष्यत
प्रातुस्थूलयिषिष्येताम्
प्रातुस्थूलयिषिष्यन्त
मध्यम
प्रातुस्थूलयिषिष्यथाः
प्रातुस्थूलयिषिष्येथाम्
प्रातुस्थूलयिषिष्यध्वम्
उत्तम
प्रातुस्थूलयिषिष्ये
प्रातुस्थूलयिषिष्यावहि
प्रातुस्थूलयिषिष्यामहि