प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राश्विन्द्यत
प्राश्विन्द्येताम्
प्राश्विन्द्यन्त
मध्यम
प्राश्विन्द्यथाः
प्राश्विन्द्येथाम्
प्राश्विन्द्यध्वम्
उत्तम
प्राश्विन्द्ये
प्राश्विन्द्यावहि
प्राश्विन्द्यामहि