प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राश्विन्दत
प्राश्विन्देताम्
प्राश्विन्दन्त
मध्यम
प्राश्विन्दथाः
प्राश्विन्देथाम्
प्राश्विन्दध्वम्
उत्तम
प्राश्विन्दे
प्राश्विन्दावहि
प्राश्विन्दामहि