प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रश्लङ्क्येत
प्रश्लङ्क्येयाताम्
प्रश्लङ्क्येरन्
मध्यम
प्रश्लङ्क्येथाः
प्रश्लङ्क्येयाथाम्
प्रश्लङ्क्येध्वम्
उत्तम
प्रश्लङ्क्येय
प्रश्लङ्क्येवहि
प्रश्लङ्क्येमहि