प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रशश्लङ्के
प्रशश्लङ्काते
प्रशश्लङ्किरे
मध्यम
प्रशश्लङ्किषे
प्रशश्लङ्काथे
प्रशश्लङ्किध्वे
उत्तम
प्रशश्लङ्के
प्रशश्लङ्किवहे
प्रशश्लङ्किमहे