प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रश्लङ्केत
प्रश्लङ्केयाताम्
प्रश्लङ्केरन्
मध्यम
प्रश्लङ्केथाः
प्रश्लङ्केयाथाम्
प्रश्लङ्केध्वम्
उत्तम
प्रश्लङ्केय
प्रश्लङ्केवहि
प्रश्लङ्केमहि