प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राश्लङ्किष्यत
प्राश्लङ्किष्येताम्
प्राश्लङ्किष्यन्त
मध्यम
प्राश्लङ्किष्यथाः
प्राश्लङ्किष्येथाम्
प्राश्लङ्किष्यध्वम्
उत्तम
प्राश्लङ्किष्ये
प्राश्लङ्किष्यावहि
प्राश्लङ्किष्यामहि