प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रश्लङ्कते
प्रश्लङ्केते
प्रश्लङ्कन्ते
मध्यम
प्रश्लङ्कसे
प्रश्लङ्केथे
प्रश्लङ्कध्वे
उत्तम
प्रश्लङ्के
प्रश्लङ्कावहे
प्रश्लङ्कामहे