प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राश्चोति
प्राश्चोतिषाताम्
प्राश्चोतिषत
मध्यम
प्राश्चोतिष्ठाः
प्राश्चोतिषाथाम्
प्राश्चोतिढ्वम्
उत्तम
प्राश्चोतिषि
प्राश्चोतिष्वहि
प्राश्चोतिष्महि