प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रचुश्चुते
प्रचुश्चुताते
प्रचुश्चुतिरे
मध्यम
प्रचुश्चुतिषे
प्रचुश्चुताथे
प्रचुश्चुतिध्वे
उत्तम
प्रचुश्चुते
प्रचुश्चुतिवहे
प्रचुश्चुतिमहे