प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोतति
प्रश्चोततः
प्रश्चोतन्ति
मध्यम
प्रश्चोतसि
प्रश्चोतथः
प्रश्चोतथ
उत्तम
प्रश्चोतामि
प्रश्चोतावः
प्रश्चोतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचुश्चोत
प्रचुश्चुततुः
प्रचुश्चुतुः
मध्यम
प्रचुश्चोतिथ
प्रचुश्चुतथुः
प्रचुश्चुत
उत्तम
प्रचुश्चोत
प्रचुश्चुतिव
प्रचुश्चुतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोतिता
प्रश्चोतितारौ
प्रश्चोतितारः
मध्यम
प्रश्चोतितासि
प्रश्चोतितास्थः
प्रश्चोतितास्थ
उत्तम
प्रश्चोतितास्मि
प्रश्चोतितास्वः
प्रश्चोतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोतिष्यति
प्रश्चोतिष्यतः
प्रश्चोतिष्यन्ति
मध्यम
प्रश्चोतिष्यसि
प्रश्चोतिष्यथः
प्रश्चोतिष्यथ
उत्तम
प्रश्चोतिष्यामि
प्रश्चोतिष्यावः
प्रश्चोतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोततु
प्रश्चोतताम्
प्रश्चोतन्तु
मध्यम
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोत
प्रश्चोततम्
प्रश्चोतत
उत्तम
प्रश्चोतानि
प्रश्चोताव
प्रश्चोताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्चोतत् / प्राश्चोतद्
प्राश्चोतताम्
प्राश्चोतन्
मध्यम
प्राश्चोतः
प्राश्चोततम्
प्राश्चोतत
उत्तम
प्राश्चोतम्
प्राश्चोताव
प्राश्चोताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोतेत् / प्रश्चोतेद्
प्रश्चोतेताम्
प्रश्चोतेयुः
मध्यम
प्रश्चोतेः
प्रश्चोतेतम्
प्रश्चोतेत
उत्तम
प्रश्चोतेयम्
प्रश्चोतेव
प्रश्चोतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चुत्यात् / प्रश्चुत्याद्
प्रश्चुत्यास्ताम्
प्रश्चुत्यासुः
मध्यम
प्रश्चुत्याः
प्रश्चुत्यास्तम्
प्रश्चुत्यास्त
उत्तम
प्रश्चुत्यासम्
प्रश्चुत्यास्व
प्रश्चुत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्चुतत् / प्राश्चुतद् / प्राश्चोतीत् / प्राश्चोतीद्
प्राश्चुतताम् / प्राश्चोतिष्टाम्
प्राश्चुतन् / प्राश्चोतिषुः
मध्यम
प्राश्चुतः / प्राश्चोतीः
प्राश्चुततम् / प्राश्चोतिष्टम्
प्राश्चुतत / प्राश्चोतिष्ट
उत्तम
प्राश्चुतम् / प्राश्चोतिषम्
प्राश्चुताव / प्राश्चोतिष्व
प्राश्चुताम / प्राश्चोतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्चोतिष्यत् / प्राश्चोतिष्यद्
प्राश्चोतिष्यताम्
प्राश्चोतिष्यन्
मध्यम
प्राश्चोतिष्यः
प्राश्चोतिष्यतम्
प्राश्चोतिष्यत
उत्तम
प्राश्चोतिष्यम्
प्राश्चोतिष्याव
प्राश्चोतिष्याम