प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोततु
प्रश्चोतताम्
प्रश्चोतन्तु
मध्यम
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोत
प्रश्चोततम्
प्रश्चोतत
उत्तम
प्रश्चोतानि
प्रश्चोताव
प्रश्चोताम