प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राश्चुतत् / प्राश्चुतद् / प्राश्चोतीत् / प्राश्चोतीद्
प्राश्चुतताम् / प्राश्चोतिष्टाम्
प्राश्चुतन् / प्राश्चोतिषुः
मध्यम
प्राश्चुतः / प्राश्चोतीः
प्राश्चुततम् / प्राश्चोतिष्टम्
प्राश्चुतत / प्राश्चोतिष्ट
उत्तम
प्राश्चुतम् / प्राश्चोतिषम्
प्राश्चुताव / प्राश्चोतिष्व
प्राश्चुताम / प्राश्चोतिष्म