प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रचुश्चोत
प्रचुश्चुततुः
प्रचुश्चुतुः
मध्यम
प्रचुश्चोतिथ
प्रचुश्चुतथुः
प्रचुश्चुत
उत्तम
प्रचुश्चोत
प्रचुश्चुतिव
प्रचुश्चुतिम