प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राश्चोतत् / प्राश्चोतद्
प्राश्चोतताम्
प्राश्चोतन्
मध्यम
प्राश्चोतः
प्राश्चोततम्
प्राश्चोतत
उत्तम
प्राश्चोतम्
प्राश्चोताव
प्राश्चोताम