प्र + शुक् धातुरूपाणि - शुकँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रशुक्यात् / प्रशुक्याद्
प्रशुक्यास्ताम्
प्रशुक्यासुः
मध्यम
प्रशुक्याः
प्रशुक्यास्तम्
प्रशुक्यास्त
उत्तम
प्रशुक्यासम्
प्रशुक्यास्व
प्रशुक्यास्म