प्र + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गति
प्रवुङ्गतः
प्रवुङ्गन्ति
मध्यम
प्रवुङ्गसि
प्रवुङ्गथः
प्रवुङ्गथ
उत्तम
प्रवुङ्गामि
प्रवुङ्गावः
प्रवुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुवुङ्ग
प्रवुवुङ्गतुः
प्रवुवुङ्गुः
मध्यम
प्रवुवुङ्गिथ
प्रवुवुङ्गथुः
प्रवुवुङ्ग
उत्तम
प्रवुवुङ्ग
प्रवुवुङ्गिव
प्रवुवुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गिता
प्रवुङ्गितारौ
प्रवुङ्गितारः
मध्यम
प्रवुङ्गितासि
प्रवुङ्गितास्थः
प्रवुङ्गितास्थ
उत्तम
प्रवुङ्गितास्मि
प्रवुङ्गितास्वः
प्रवुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गिष्यति
प्रवुङ्गिष्यतः
प्रवुङ्गिष्यन्ति
मध्यम
प्रवुङ्गिष्यसि
प्रवुङ्गिष्यथः
प्रवुङ्गिष्यथ
उत्तम
प्रवुङ्गिष्यामि
प्रवुङ्गिष्यावः
प्रवुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गतात् / प्रवुङ्गताद् / प्रवुङ्गतु
प्रवुङ्गताम्
प्रवुङ्गन्तु
मध्यम
प्रवुङ्गतात् / प्रवुङ्गताद् / प्रवुङ्ग
प्रवुङ्गतम्
प्रवुङ्गत
उत्तम
प्रवुङ्गाणि
प्रवुङ्गाव
प्रवुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावुङ्गत् / प्रावुङ्गद्
प्रावुङ्गताम्
प्रावुङ्गन्
मध्यम
प्रावुङ्गः
प्रावुङ्गतम्
प्रावुङ्गत
उत्तम
प्रावुङ्गम्
प्रावुङ्गाव
प्रावुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गेत् / प्रवुङ्गेद्
प्रवुङ्गेताम्
प्रवुङ्गेयुः
मध्यम
प्रवुङ्गेः
प्रवुङ्गेतम्
प्रवुङ्गेत
उत्तम
प्रवुङ्गेयम्
प्रवुङ्गेव
प्रवुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्ग्यात् / प्रवुङ्ग्याद्
प्रवुङ्ग्यास्ताम्
प्रवुङ्ग्यासुः
मध्यम
प्रवुङ्ग्याः
प्रवुङ्ग्यास्तम्
प्रवुङ्ग्यास्त
उत्तम
प्रवुङ्ग्यासम्
प्रवुङ्ग्यास्व
प्रवुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावुङ्गीत् / प्रावुङ्गीद्
प्रावुङ्गिष्टाम्
प्रावुङ्गिषुः
मध्यम
प्रावुङ्गीः
प्रावुङ्गिष्टम्
प्रावुङ्गिष्ट
उत्तम
प्रावुङ्गिषम्
प्रावुङ्गिष्व
प्रावुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावुङ्गिष्यत् / प्रावुङ्गिष्यद्
प्रावुङ्गिष्यताम्
प्रावुङ्गिष्यन्
मध्यम
प्रावुङ्गिष्यः
प्रावुङ्गिष्यतम्
प्रावुङ्गिष्यत
उत्तम
प्रावुङ्गिष्यम्
प्रावुङ्गिष्याव
प्रावुङ्गिष्याम