प्र + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिता
प्रलिङ्खितारौ
प्रलिङ्खितारः
मध्यम
प्रलिङ्खितासे
प्रलिङ्खितासाथे
प्रलिङ्खिताध्वे
उत्तम
प्रलिङ्खिताहे
प्रलिङ्खितास्वहे
प्रलिङ्खितास्महे