प्र + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिषीष्ट
प्रलिङ्खिषीयास्ताम्
प्रलिङ्खिषीरन्
मध्यम
प्रलिङ्खिषीष्ठाः
प्रलिङ्खिषीयास्थाम्
प्रलिङ्खिषीध्वम्
उत्तम
प्रलिङ्खिषीय
प्रलिङ्खिषीवहि
प्रलिङ्खिषीमहि