प्र + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खति
प्रलिङ्खतः
प्रलिङ्खन्ति
मध्यम
प्रलिङ्खसि
प्रलिङ्खथः
प्रलिङ्खथ
उत्तम
प्रलिङ्खामि
प्रलिङ्खावः
प्रलिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिलिङ्ख
प्रलिलिङ्खतुः
प्रलिलिङ्खुः
मध्यम
प्रलिलिङ्खिथ
प्रलिलिङ्खथुः
प्रलिलिङ्ख
उत्तम
प्रलिलिङ्ख
प्रलिलिङ्खिव
प्रलिलिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिता
प्रलिङ्खितारौ
प्रलिङ्खितारः
मध्यम
प्रलिङ्खितासि
प्रलिङ्खितास्थः
प्रलिङ्खितास्थ
उत्तम
प्रलिङ्खितास्मि
प्रलिङ्खितास्वः
प्रलिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिष्यति
प्रलिङ्खिष्यतः
प्रलिङ्खिष्यन्ति
मध्यम
प्रलिङ्खिष्यसि
प्रलिङ्खिष्यथः
प्रलिङ्खिष्यथ
उत्तम
प्रलिङ्खिष्यामि
प्रलिङ्खिष्यावः
प्रलिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खतात् / प्रलिङ्खताद् / प्रलिङ्खतु
प्रलिङ्खताम्
प्रलिङ्खन्तु
मध्यम
प्रलिङ्खतात् / प्रलिङ्खताद् / प्रलिङ्ख
प्रलिङ्खतम्
प्रलिङ्खत
उत्तम
प्रलिङ्खानि
प्रलिङ्खाव
प्रलिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्खत् / प्रालिङ्खद्
प्रालिङ्खताम्
प्रालिङ्खन्
मध्यम
प्रालिङ्खः
प्रालिङ्खतम्
प्रालिङ्खत
उत्तम
प्रालिङ्खम्
प्रालिङ्खाव
प्रालिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खेत् / प्रलिङ्खेद्
प्रलिङ्खेताम्
प्रलिङ्खेयुः
मध्यम
प्रलिङ्खेः
प्रलिङ्खेतम्
प्रलिङ्खेत
उत्तम
प्रलिङ्खेयम्
प्रलिङ्खेव
प्रलिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ख्यात् / प्रलिङ्ख्याद्
प्रलिङ्ख्यास्ताम्
प्रलिङ्ख्यासुः
मध्यम
प्रलिङ्ख्याः
प्रलिङ्ख्यास्तम्
प्रलिङ्ख्यास्त
उत्तम
प्रलिङ्ख्यासम्
प्रलिङ्ख्यास्व
प्रलिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्खीत् / प्रालिङ्खीद्
प्रालिङ्खिष्टाम्
प्रालिङ्खिषुः
मध्यम
प्रालिङ्खीः
प्रालिङ्खिष्टम्
प्रालिङ्खिष्ट
उत्तम
प्रालिङ्खिषम्
प्रालिङ्खिष्व
प्रालिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्खिष्यत् / प्रालिङ्खिष्यद्
प्रालिङ्खिष्यताम्
प्रालिङ्खिष्यन्
मध्यम
प्रालिङ्खिष्यः
प्रालिङ्खिष्यतम्
प्रालिङ्खिष्यत
उत्तम
प्रालिङ्खिष्यम्
प्रालिङ्खिष्याव
प्रालिङ्खिष्याम