प्र + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलिङ्खेत् / प्रलिङ्खेद्
प्रलिङ्खेताम्
प्रलिङ्खेयुः
मध्यम
प्रलिङ्खेः
प्रलिङ्खेतम्
प्रलिङ्खेत
उत्तम
प्रलिङ्खेयम्
प्रलिङ्खेव
प्रलिङ्खेम