प्र + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिता
प्रलिङ्खितारौ
प्रलिङ्खितारः
मध्यम
प्रलिङ्खितासि
प्रलिङ्खितास्थः
प्रलिङ्खितास्थ
उत्तम
प्रलिङ्खितास्मि
प्रलिङ्खितास्वः
प्रलिङ्खितास्मः