प्र + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रालिङ्खीत् / प्रालिङ्खीद्
प्रालिङ्खिष्टाम्
प्रालिङ्खिषुः
मध्यम
प्रालिङ्खीः
प्रालिङ्खिष्टम्
प्रालिङ्खिष्ट
उत्तम
प्रालिङ्खिषम्
प्रालिङ्खिष्व
प्रालिङ्खिष्म