प्र + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलङ्घ्येत
प्रलङ्घ्येयाताम्
प्रलङ्घ्येरन्
मध्यम
प्रलङ्घ्येथाः
प्रलङ्घ्येयाथाम्
प्रलङ्घ्येध्वम्
उत्तम
प्रलङ्घ्येय
प्रलङ्घ्येवहि
प्रलङ्घ्येमहि