प्र + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलङ्घ्यताम्
प्रलङ्घ्येताम्
प्रलङ्घ्यन्ताम्
मध्यम
प्रलङ्घ्यस्व
प्रलङ्घ्येथाम्
प्रलङ्घ्यध्वम्
उत्तम
प्रलङ्घ्यै
प्रलङ्घ्यावहै
प्रलङ्घ्यामहै