प्र + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रालङ्घिष्यत
प्रालङ्घिष्येताम्
प्रालङ्घिष्यन्त
मध्यम
प्रालङ्घिष्यथाः
प्रालङ्घिष्येथाम्
प्रालङ्घिष्यध्वम्
उत्तम
प्रालङ्घिष्ये
प्रालङ्घिष्यावहि
प्रालङ्घिष्यामहि