प्र + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रालङ्घि
प्रालङ्घिषाताम्
प्रालङ्घिषत
मध्यम
प्रालङ्घिष्ठाः
प्रालङ्घिषाथाम्
प्रालङ्घिढ्वम्
उत्तम
प्रालङ्घिषि
प्रालङ्घिष्वहि
प्रालङ्घिष्महि