प्र + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रललङ्घे
प्रललङ्घाते
प्रललङ्घिरे
मध्यम
प्रललङ्घिषे
प्रललङ्घाथे
प्रललङ्घिध्वे
उत्तम
प्रललङ्घे
प्रललङ्घिवहे
प्रललङ्घिमहे