प्र + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलङ्घिषीष्ट
प्रलङ्घिषीयास्ताम्
प्रलङ्घिषीरन्
मध्यम
प्रलङ्घिषीष्ठाः
प्रलङ्घिषीयास्थाम्
प्रलङ्घिषीध्वम्
उत्तम
प्रलङ्घिषीय
प्रलङ्घिषीवहि
प्रलङ्घिषीमहि