प्र + लङ्घ् धातुरूपाणि

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलङ्घते
प्रलङ्घेते
प्रलङ्घन्ते
मध्यम
प्रलङ्घसे
प्रलङ्घेथे
प्रलङ्घध्वे
उत्तम
प्रलङ्घे
प्रलङ्घावहे
प्रलङ्घामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रललङ्घे
प्रललङ्घाते
प्रललङ्घिरे
मध्यम
प्रललङ्घिषे
प्रललङ्घाथे
प्रललङ्घिध्वे
उत्तम
प्रललङ्घे
प्रललङ्घिवहे
प्रललङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलङ्घिता
प्रलङ्घितारौ
प्रलङ्घितारः
मध्यम
प्रलङ्घितासे
प्रलङ्घितासाथे
प्रलङ्घिताध्वे
उत्तम
प्रलङ्घिताहे
प्रलङ्घितास्वहे
प्रलङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलङ्घिष्यते
प्रलङ्घिष्येते
प्रलङ्घिष्यन्ते
मध्यम
प्रलङ्घिष्यसे
प्रलङ्घिष्येथे
प्रलङ्घिष्यध्वे
उत्तम
प्रलङ्घिष्ये
प्रलङ्घिष्यावहे
प्रलङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलङ्घताम्
प्रलङ्घेताम्
प्रलङ्घन्ताम्
मध्यम
प्रलङ्घस्व
प्रलङ्घेथाम्
प्रलङ्घध्वम्
उत्तम
प्रलङ्घै
प्रलङ्घावहै
प्रलङ्घामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालङ्घत
प्रालङ्घेताम्
प्रालङ्घन्त
मध्यम
प्रालङ्घथाः
प्रालङ्घेथाम्
प्रालङ्घध्वम्
उत्तम
प्रालङ्घे
प्रालङ्घावहि
प्रालङ्घामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलङ्घेत
प्रलङ्घेयाताम्
प्रलङ्घेरन्
मध्यम
प्रलङ्घेथाः
प्रलङ्घेयाथाम्
प्रलङ्घेध्वम्
उत्तम
प्रलङ्घेय
प्रलङ्घेवहि
प्रलङ्घेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलङ्घिषीष्ट
प्रलङ्घिषीयास्ताम्
प्रलङ्घिषीरन्
मध्यम
प्रलङ्घिषीष्ठाः
प्रलङ्घिषीयास्थाम्
प्रलङ्घिषीध्वम्
उत्तम
प्रलङ्घिषीय
प्रलङ्घिषीवहि
प्रलङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालङ्घिष्ट
प्रालङ्घिषाताम्
प्रालङ्घिषत
मध्यम
प्रालङ्घिष्ठाः
प्रालङ्घिषाथाम्
प्रालङ्घिढ्वम्
उत्तम
प्रालङ्घिषि
प्रालङ्घिष्वहि
प्रालङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालङ्घिष्यत
प्रालङ्घिष्येताम्
प्रालङ्घिष्यन्त
मध्यम
प्रालङ्घिष्यथाः
प्रालङ्घिष्येथाम्
प्रालङ्घिष्यध्वम्
उत्तम
प्रालङ्घिष्ये
प्रालङ्घिष्यावहि
प्रालङ्घिष्यामहि