प्र + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलङ्घेत
प्रलङ्घेयाताम्
प्रलङ्घेरन्
मध्यम
प्रलङ्घेथाः
प्रलङ्घेयाथाम्
प्रलङ्घेध्वम्
उत्तम
प्रलङ्घेय
प्रलङ्घेवहि
प्रलङ्घेमहि