प्र + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलङ्घताम्
प्रलङ्घेताम्
प्रलङ्घन्ताम्
मध्यम
प्रलङ्घस्व
प्रलङ्घेथाम्
प्रलङ्घध्वम्
उत्तम
प्रलङ्घै
प्रलङ्घावहै
प्रलङ्घामहै