प्र + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलङ्घिष्यते
प्रलङ्घिष्येते
प्रलङ्घिष्यन्ते
मध्यम
प्रलङ्घिष्यसे
प्रलङ्घिष्येथे
प्रलङ्घिष्यध्वे
उत्तम
प्रलङ्घिष्ये
प्रलङ्घिष्यावहे
प्रलङ्घिष्यामहे