प्र + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रलङ्घिता
प्रलङ्घितारौ
प्रलङ्घितारः
मध्यम
प्रलङ्घितासे
प्रलङ्घितासाथे
प्रलङ्घिताध्वे
उत्तम
प्रलङ्घिताहे
प्रलङ्घितास्वहे
प्रलङ्घितास्महे