प्र + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रालङ्घत
प्रालङ्घेताम्
प्रालङ्घन्त
मध्यम
प्रालङ्घथाः
प्रालङ्घेथाम्
प्रालङ्घध्वम्
उत्तम
प्रालङ्घे
प्रालङ्घावहि
प्रालङ्घामहि