प्र + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्ररिङ्खिता
प्ररिङ्खितारौ
प्ररिङ्खितारः
मध्यम
प्ररिङ्खितासे
प्ररिङ्खितासाथे
प्ररिङ्खिताध्वे
उत्तम
प्ररिङ्खिताहे
प्ररिङ्खितास्वहे
प्ररिङ्खितास्महे