प्र + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खति
प्ररिङ्खतः
प्ररिङ्खन्ति
मध्यम
प्ररिङ्खसि
प्ररिङ्खथः
प्ररिङ्खथ
उत्तम
प्ररिङ्खामि
प्ररिङ्खावः
प्ररिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिरिङ्ख
प्ररिरिङ्खतुः
प्ररिरिङ्खुः
मध्यम
प्ररिरिङ्खिथ
प्ररिरिङ्खथुः
प्ररिरिङ्ख
उत्तम
प्ररिरिङ्ख
प्ररिरिङ्खिव
प्ररिरिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खिता
प्ररिङ्खितारौ
प्ररिङ्खितारः
मध्यम
प्ररिङ्खितासि
प्ररिङ्खितास्थः
प्ररिङ्खितास्थ
उत्तम
प्ररिङ्खितास्मि
प्ररिङ्खितास्वः
प्ररिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खिष्यति
प्ररिङ्खिष्यतः
प्ररिङ्खिष्यन्ति
मध्यम
प्ररिङ्खिष्यसि
प्ररिङ्खिष्यथः
प्ररिङ्खिष्यथ
उत्तम
प्ररिङ्खिष्यामि
प्ररिङ्खिष्यावः
प्ररिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खतात् / प्ररिङ्खताद् / प्ररिङ्खतु
प्ररिङ्खताम्
प्ररिङ्खन्तु
मध्यम
प्ररिङ्खतात् / प्ररिङ्खताद् / प्ररिङ्ख
प्ररिङ्खतम्
प्ररिङ्खत
उत्तम
प्ररिङ्खाणि
प्ररिङ्खाव
प्ररिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रारिङ्खत् / प्रारिङ्खद्
प्रारिङ्खताम्
प्रारिङ्खन्
मध्यम
प्रारिङ्खः
प्रारिङ्खतम्
प्रारिङ्खत
उत्तम
प्रारिङ्खम्
प्रारिङ्खाव
प्रारिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खेत् / प्ररिङ्खेद्
प्ररिङ्खेताम्
प्ररिङ्खेयुः
मध्यम
प्ररिङ्खेः
प्ररिङ्खेतम्
प्ररिङ्खेत
उत्तम
प्ररिङ्खेयम्
प्ररिङ्खेव
प्ररिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्ख्यात् / प्ररिङ्ख्याद्
प्ररिङ्ख्यास्ताम्
प्ररिङ्ख्यासुः
मध्यम
प्ररिङ्ख्याः
प्ररिङ्ख्यास्तम्
प्ररिङ्ख्यास्त
उत्तम
प्ररिङ्ख्यासम्
प्ररिङ्ख्यास्व
प्ररिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रारिङ्खीत् / प्रारिङ्खीद्
प्रारिङ्खिष्टाम्
प्रारिङ्खिषुः
मध्यम
प्रारिङ्खीः
प्रारिङ्खिष्टम्
प्रारिङ्खिष्ट
उत्तम
प्रारिङ्खिषम्
प्रारिङ्खिष्व
प्रारिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रारिङ्खिष्यत् / प्रारिङ्खिष्यद्
प्रारिङ्खिष्यताम्
प्रारिङ्खिष्यन्
मध्यम
प्रारिङ्खिष्यः
प्रारिङ्खिष्यतम्
प्रारिङ्खिष्यत
उत्तम
प्रारिङ्खिष्यम्
प्रारिङ्खिष्याव
प्रारिङ्खिष्याम