प्र + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रारिङ्खिष्यत् / प्रारिङ्खिष्यद्
प्रारिङ्खिष्यताम्
प्रारिङ्खिष्यन्
मध्यम
प्रारिङ्खिष्यः
प्रारिङ्खिष्यतम्
प्रारिङ्खिष्यत
उत्तम
प्रारिङ्खिष्यम्
प्रारिङ्खिष्याव
प्रारिङ्खिष्याम