प्र + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्ररिङ्खिता
प्ररिङ्खितारौ
प्ररिङ्खितारः
मध्यम
प्ररिङ्खितासि
प्ररिङ्खितास्थः
प्ररिङ्खितास्थ
उत्तम
प्ररिङ्खितास्मि
प्ररिङ्खितास्वः
प्ररिङ्खितास्मः