प्र + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रारिङ्खीत् / प्रारिङ्खीद्
प्रारिङ्खिष्टाम्
प्रारिङ्खिषुः
मध्यम
प्रारिङ्खीः
प्रारिङ्खिष्टम्
प्रारिङ्खिष्ट
उत्तम
प्रारिङ्खिषम्
प्रारिङ्खिष्व
प्रारिङ्खिष्म