प्र + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्ररिङ्ख्यात् / प्ररिङ्ख्याद्
प्ररिङ्ख्यास्ताम्
प्ररिङ्ख्यासुः
मध्यम
प्ररिङ्ख्याः
प्ररिङ्ख्यास्तम्
प्ररिङ्ख्यास्त
उत्तम
प्ररिङ्ख्यासम्
प्ररिङ्ख्यास्व
प्ररिङ्ख्यास्म