प्र + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रामुञ्च्यत
प्रामुञ्च्येताम्
प्रामुञ्च्यन्त
मध्यम
प्रामुञ्च्यथाः
प्रामुञ्च्येथाम्
प्रामुञ्च्यध्वम्
उत्तम
प्रामुञ्च्ये
प्रामुञ्च्यावहि
प्रामुञ्च्यामहि